Original

ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥ ४८ ॥

Segmented

ततः पार्ष्णि-अङ्कुश-अङ्गुष्ठैः कृतिना चोदितो द्विपः प्रसारित-करः प्रायात् स्तब्ध-कर्ण-ईक्षणः द्रुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्ष्णि पार्ष्णि pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
अङ्गुष्ठैः अङ्गुष्ठ pos=n,g=m,c=3,n=p
कृतिना कृतिन् pos=a,g=m,c=3,n=s
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
द्विपः द्विप pos=n,g=m,c=1,n=s
प्रसारित प्रसारय् pos=va,comp=y,f=part
करः कर pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i