Original

त एनं शरधाराभिर्धाराभिरिव तोयदाः ।सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ ४७ ॥

Segmented

त एनम् शर-धाराभिः धाराभिः इव तोयदाः सिषिचुः भैरवान् नादान् विनदन्तो जिघांसवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
भैरवान् भैरव pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p