Original

तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः ।चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥ ४६ ॥

Segmented

तस्मिन् निपतिते वीरे सौभद्रो द्रौपदी-सुताः चेकितानो धृष्टकेतुः युयुत्सुः च आर्दयन् द्विपम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
द्रौपदी द्रौपदी pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
चेकितानो चेकितान pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
आर्दयन् अर्दय् pos=v,p=3,n=p,l=lan
द्विपम् द्विप pos=n,g=m,c=2,n=s