Original

ततो रुचिरपर्वाणं शरेण नतपर्वणा ।सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥ ४५ ॥

Segmented

ततो रुचिरपर्वाणम् शरेण नत-पर्वणा सुपर्वा पर्वत-पतिः निन्ये वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुचिरपर्वाणम् रुचिरपर्वन् pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
सुपर्वा सुपर्वन् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s