Original

ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः ।समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥ ४४ ॥

Segmented

ततस् तम् अभ्ययात् तूर्णम् रुचिपर्वा कृतीसुतः समुक्षञ् शर-वर्षेण रथ-स्थः अन्तक-संनिभः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
रुचिपर्वा रुचिपर्वन् pos=n,g=m,c=1,n=s
कृतीसुतः कृतीसुत pos=n,g=m,c=1,n=s
समुक्षञ् समुक्ष् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अन्तक अन्तक pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s