Original

तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥ ४३ ॥

Segmented

तस्य अभिद्रु वाहान् हस्त-मुक्तेन वारिणा सिक्त्वा व्यत्रासयत् नागः ते पार्थम् अहरन् ततस्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिद्रु अभिद्रु pos=va,g=m,c=6,n=s,f=part
वाहान् वाह pos=n,g=m,c=2,n=p
हस्त हस्त pos=n,comp=y
मुक्तेन मुच् pos=va,g=n,c=3,n=s,f=part
वारिणा वारि pos=n,g=n,c=3,n=s
सिक्त्वा सिच् pos=vi
व्यत्रासयत् वित्रासय् pos=v,p=3,n=s,l=lan
नागः नाग pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अहरन् हृ pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i