Original

भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥ ४२ ॥

Segmented

भगदत्तेन समरे काल्यमानेषु पाण्डुषु प्राग्ज्योतिषम् अभिक्रुद्धः पुनः भीमः समभ्ययात्

Analysis

Word Lemma Parse
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
काल्यमानेषु कालय् pos=va,g=m,c=7,n=p,f=part
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun