Original

तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।गजवाजिकृतः शब्दः सुमहान्समजायत ॥ ४१ ॥

Segmented

तेषाम् प्रद्रवताम् भीमः पाञ्चालानाम् इतस् ततस् गज-वाजि-कृतः शब्दः सु महान् समजायत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रद्रवताम् प्रद्रु pos=va,g=m,c=6,n=p,f=part
भीमः भीम pos=a,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
इतस् इतस् pos=i
ततस् ततस् pos=i
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan