Original

स नाग इव नागेन गोवृषेणेव गोवृषः ।समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥ ४ ॥

Segmented

स नाग इव नागेन गो वृषेण इव गो वृषः समाहूतः स्वयम् राज्ञा नाग-अनीकम् उपाद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
नागेन नाग pos=n,g=m,c=3,n=s
गो गो pos=i
वृषेण वृष pos=n,g=m,c=3,n=s
इव इव pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
समाहूतः समाह्वा pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan