Original

ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः ॥ ३९ ॥

Segmented

ते तु आशु-गति तेन त्रास्यमाना नर-ऋषभाः तम् एकम् द्विरदम् संख्ये मेनिरे शतशो नृपाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
आशु आशु pos=a,comp=y
गति गति pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
त्रास्यमाना त्रासय् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
शतशो शतशस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p