Original

बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः ।तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः ॥ ३७ ॥

Segmented

बृहतः सैन्धवान् अश्वान् समुत्थाप्य तु सारथिः तस्थौ सात्यकिम् आसाद्य संप्लुतः तम् रथम् पुनः

Analysis

Word Lemma Parse
बृहतः बृहत् pos=a,g=m,c=2,n=p
सैन्धवान् सैन्धव pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
समुत्थाप्य समुत्थापय् pos=vi
तु तु pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संप्लुतः सम्प्लु pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i