Original

शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥ ३६ ॥

Segmented

शिनेः पौत्रस्य तु रथम् परिगृह्य महा-द्विपः अभिचिक्षेप वेगेन युयुधानः तु अपाक्रमत्

Analysis

Word Lemma Parse
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रस्य पौत्र pos=n,g=m,c=6,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
परिगृह्य परिग्रह् pos=vi
महा महत् pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
अभिचिक्षेप अभिक्षिप् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
तु तु pos=i
अपाक्रमत् अपक्रम् pos=v,p=3,n=s,l=lun