Original

ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् ।प्रेषयामास सहसा युयुधानरथं प्रति ॥ ३५ ॥

Segmented

ततः प्राग्ज्योतिषो राजा परिगृह्य द्विप-ऋषभम् प्रेषयामास सहसा युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
द्विप द्विप pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i