Original

मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ ३४ ॥

Segmented

मण्डलम् सर्वतः श्लिष्टम् रथिनाम् उग्र-धन्विनाम् किरताम् शर-वर्षाणि स नागः पर्यवर्तत

Analysis

Word Lemma Parse
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
सर्वतः सर्वतस् pos=i
श्लिष्टम् श्लिष् pos=va,g=n,c=2,n=s,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
किरताम् कृ pos=va,g=m,c=6,n=p,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan