Original

स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥ ३३ ॥

Segmented

स कुञ्जर-स्थः रथिभिः शुशुभे सर्वतो वृतः पर्वते वन-मध्य-स्थः ज्वलन्न् इव हुताशनः

Analysis

Word Lemma Parse
pos=i
कुञ्जर कुञ्जर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रथिभिः रथिन् pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सर्वतो सर्वतस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s