Original

उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः ।रथानीकेन महता सर्वतः पर्यवारयत् ॥ ३२ ॥

Segmented

उपसृत्य तु राजानम् भगदत्तम् युधिष्ठिरः रथ-अनीकेन महता सर्वतः पर्यवारयत्

Analysis

Word Lemma Parse
उपसृत्य उपसृ pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan