Original

तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥ ३१ ॥

Segmented

तोमरैः सूर्य-रश्मि-आभैः भगदत्तो ऽथ सप्तभिः जघान द्विरद-स्थम् तम् शत्रुम् प्रचलित-आसनम्

Analysis

Word Lemma Parse
तोमरैः तोमर pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
द्विरद द्विरद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
प्रचलित प्रचल् pos=va,comp=y,f=part
आसनम् आसन pos=n,g=m,c=2,n=s