Original

संजय उवाच ।तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥ ३ ॥

Segmented

संजय उवाच तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः स्वयम् अभ्यद्रवद् भीमम् नाग-अनीकेन ते सुतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
प्रत्युद्यातेषु प्रत्युद्या pos=va,g=m,c=7,n=p,f=part
भागशः भागशस् pos=i
स्वयम् स्वयम् pos=i
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s