Original

तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥ २९ ॥

Segmented

तयोः युद्धम् समभवत् नागयोः भीम-रूपयोः स पक्षयोः पर्वतयोः यथा स द्रुमयोः पुरा

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
नागयोः नाग pos=n,g=m,c=6,n=d
भीम भीम pos=a,comp=y
रूपयोः रूप pos=n,g=m,c=6,n=d
pos=i
पक्षयोः पक्ष pos=n,g=m,c=6,n=d
पर्वतयोः पर्वत pos=n,g=m,c=6,n=d
यथा यथा pos=i
pos=i
द्रुमयोः द्रुम pos=n,g=m,c=6,n=d
पुरा पुरा pos=i