Original

ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।तिर्यग्यातेन नागेन समदेनाशुगामिना ॥ २८ ॥

Segmented

ततो राजा दशार्णानाम् प्राग्ज्योतिषम् उपाद्रवत् तिर्यक्-यातेन नागेन स मदेन आशु-गामिना

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशार्णानाम् दशार्ण pos=n,g=m,c=6,n=p
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
तिर्यक् तिर्यञ्च् pos=a,comp=y
यातेन या pos=va,g=m,c=3,n=s,f=part
नागेन नाग pos=n,g=m,c=3,n=s
pos=i
मदेन मद pos=n,g=m,c=3,n=s
आशु आशु pos=a,comp=y
गामिना गामिन् pos=a,g=m,c=3,n=s