Original

तेन नादेन वित्रस्ता पाण्डवानामनीकिनी ।सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥ २३ ॥

Segmented

तेन नादेन वित्रस्ता पाण्डवानाम् अनीकिनी सहसा अभ्यद्रवत् राजन् यत्र तस्थौ वृकोदरः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
नादेन नाद pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s