Original

ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥ २२ ॥

Segmented

ततः सर्वस्य सैन्यस्य नादः समभवत् महान् हा हा विनिहतो भीमः कुञ्जरेन इति मारिष

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
नादः नाद pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
हा हा pos=i
हा हा pos=i
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
कुञ्जरेन कुञ्जर pos=n,g=m,c=3,n=s
इति इति pos=i
मारिष मारिष pos=n,g=m,c=8,n=s