Original

श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च ।व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥ २१ ॥

Segmented

श्रवणाभ्याम् अथो पद्भ्याम् संहतेन करेण च व्यावृत्त-नयनः क्रुद्धः प्रदहन्न् इव पाण्डवम्

Analysis

Word Lemma Parse
श्रवणाभ्याम् श्रवण pos=n,g=n,c=3,n=d
अथो अथो pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
संहतेन संहन् pos=va,g=m,c=3,n=s,f=part
करेण कर pos=n,g=m,c=3,n=s
pos=i
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s