Original

येन नागेन मघवानजयद्दैत्यदानवान् ।स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥ २० ॥

Segmented

येन नागेन मघवान् अजयद् दैत्य-दानवान् स नाग-प्रवरः भीमम् सहसा समुपाद्रवत्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
अजयद् जि pos=v,p=3,n=s,l=lan
दैत्य दैत्य pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan