Original

तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः ।प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥ १९ ॥

Segmented

तेषु अनीकेषु सर्वेषु विद्रवत्सु समन्ततः प्राग्ज्योतिषः ततस् भीमम् कुञ्जरेण समाद्रवत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
विद्रवत्सु विद्रु pos=va,g=n,c=7,n=p,f=part
समन्ततः समन्ततः pos=i
प्राग्ज्योतिषः प्राग्ज्योतिष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan