Original

तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः ।संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥ १८ ॥

Segmented

तस्मिन् निपतिते वीरे सम्प्राद्रवत सा चमूः सम्भ्रम्-अश्व-द्विप-रथा पदातीन् अवमृद्नती

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सम्प्राद्रवत सम्प्रद्रु pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
रथा रथ pos=n,g=f,c=1,n=s
पदातीन् पदाति pos=n,g=m,c=2,n=p
अवमृद्नती अवमृद् pos=va,g=f,c=1,n=s,f=part