Original

तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ।ततः पपात द्विरदो वज्राहत इवाचलः ॥ १६ ॥

Segmented

तस्य कायम् विनिर्भिद्य ममज्ज धरणी-तले ततः पपात द्विरदो वज्र-आहतः इव अचलः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
ममज्ज मज्ज् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
ततः ततस् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
द्विरदो द्विरद pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s