Original

तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् ।कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥ १५ ॥

Segmented

तम् आपतन्तम् मातङ्गम् अम्बुद-प्रतिम-स्वनम् कुम्भ-अन्तरे भीमसेनो नाराचेन आर्दयत् भृशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
अम्बुद अम्बुद pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
कुम्भ कुम्भ pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i