Original

दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥ १४ ॥

Segmented

दुर्योधनम् पीड्यमानम् दृष्ट्वा भीमेन मारिष चुक्षोभयिषुः अभ्यागाद् अङ्गो मातङ्गम् आस्थितः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पीड्यमानम् पीडय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमेन भीम pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
चुक्षोभयिषुः चुक्षोभयिषु pos=a,g=m,c=1,n=s
अभ्यागाद् अभ्यागा pos=v,p=3,n=s,l=lun
अङ्गो अङ्ग pos=n,g=m,c=1,n=s
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part