Original

तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् ।भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥ १३ ॥

Segmented

तस्य नागम् मणि-मयम् रत्न-चित्रम् ध्वजे स्थितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नागम् नाग pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
चित्रम् चित्र pos=a,g=m,c=2,n=s
ध्वजे ध्वज pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part