Original

स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥ १२ ॥

Segmented

स शर-अर्पित-सर्व-अङ्गः क्रुद्धो विव्याध पाण्डवम् नाराचैः अर्क-रश्मि-आभैः भीमसेनम् स्मयन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i