Original

तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥ १० ॥

Segmented

तथा गजानाम् कदनम् कुर्वाणम् अनिलात्मजम् क्रुद्धो दुर्योधनो ऽभ्येत्य प्रत्यविध्यत् शितैः शरैः

Analysis

Word Lemma Parse
तथा तथा pos=i
गजानाम् गज pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अनिलात्मजम् अनिलात्मज pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p