Original

धृतराष्ट्र उवाच ।तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः ।कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तेषु एवम् संनिवृत्तेषु प्रत्युद्यातेषु भागशः कथम् युयुधिरे पार्था मामकाः च तरस्विनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषु तद् pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
संनिवृत्तेषु संनिवृत् pos=va,g=m,c=7,n=p,f=part
प्रत्युद्यातेषु प्रत्युद्या pos=va,g=m,c=7,n=p,f=part
भागशः भागशस् pos=i
कथम् कथम् pos=i
युयुधिरे युध् pos=v,p=3,n=p,l=lit
पार्था पार्थ pos=n,g=m,c=1,n=p
मामकाः मामक pos=a,g=m,c=1,n=p
pos=i
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p