Original

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् ।कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥ ९ ॥

Segmented

तम् शैनेयः शर-व्रातैः क्रुद्धः क्रुद्धम् अवारयत् कृतवर्मा च शैनेयम् मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अवारयत् वारय् pos=v,p=3,n=s,l=lan
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s