Original

कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते ।पर्यवारयदायान्तं शूरं समितिशोभनम् ॥ ८ ॥

Segmented

कृतवर्मा शिनेः पुत्रम् द्रोण-प्रेप्सुम् विशाम् पते पर्यवारयद् आयान्तम् शूरम् समिति-शोभनम्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पर्यवारयद् परिवारय् pos=v,p=3,n=s,l=lan
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
समिति समिति pos=n,comp=y
शोभनम् शोभन pos=a,g=m,c=2,n=s