Original

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः ।बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥ ७ ॥

Segmented

त ईश्वर-समादिष्टाः प्राज्ञाः शूराः प्रहारिणः बाह्यम् मृत्यु-भयम् कृत्वा प्रत्यतिष्ठन् परान् युधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
ईश्वर ईश्वर pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रत्यतिष्ठन् प्रतिष्ठा pos=v,p=3,n=p,l=lan
परान् पर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s