Original

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो ।तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥ ६१ ॥

Segmented

इदम् घोरम् इदम् चित्रम् इदम् रौद्रम् इति प्रभो तत्र युद्धानि अदृश्यन्त प्रततानि बहूनि च

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
प्रततानि प्रतन् pos=va,g=n,c=1,n=p,f=part
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i