Original

नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः ।द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥ ६० ॥

Segmented

न एतादृशः दृष्ट-पूर्वः संग्रामो न एव च श्रुतः द्रोणस्य अभाव-भावेषु प्रसक्तानाम् यथा भवत्

Analysis

Word Lemma Parse
pos=i
एतादृशः एतादृश pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अभाव अभाव pos=n,comp=y
भावेषु भाव pos=n,g=m,c=7,n=p
प्रसक्तानाम् प्रसञ्ज् pos=va,g=m,c=6,n=p,f=part
यथा यथा pos=i
भवत् भू pos=v,p=3,n=s,l=lan