Original

तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे ।तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥ ६ ॥

Segmented

तम् बाणैः अवतस्तार क्रुद्धो मृत्युम् इव आहवे तम् च भीमो ऽतुदद् बाणैः तदा आसीत् तुमुलम् महत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
अवतस्तार अवस्तृ pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽतुदद् तुद् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s