Original

एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् ।पदातीनां च भद्रं ते तव तेषां च संकुलम् ॥ ५९ ॥

Segmented

एवम् द्वन्द्व-शतानि आसन् रथ-वारण-वाजिनाम् पदातीनाम् च भद्रम् ते तव तेषाम् च संकुलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संकुलम् संकुल pos=a,g=n,c=1,n=s