Original

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः ।राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥ ५७ ॥

Segmented

तम् तु नाना प्रहरणैः नाना युद्ध-विशेषणैः राक्षसम् राक्षसः क्रुद्धः समाजघ्ने हि अलम्बुषः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
नाना नाना pos=i
युद्ध युद्ध pos=n,comp=y
विशेषणैः विशेषण pos=n,g=n,c=3,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समाजघ्ने समाहन् pos=v,p=3,n=s,l=lit
हि हि pos=i
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s