Original

आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् ।सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥ ५६ ॥

Segmented

आरुजन् प्ररुजन् भञ्जन् निघ्नन् विद्रावयन् क्षिपन् सेनाम् विभीषयन्न् आयाद् द्रोण-प्रेप्सुः घटोत्कचः

Analysis

Word Lemma Parse
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
प्ररुजन् प्ररुज् pos=va,g=m,c=1,n=s,f=part
भञ्जन् भञ्ज् pos=va,g=m,c=1,n=s,f=part
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
विद्रावयन् विद्रावय् pos=va,g=m,c=1,n=s,f=part
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
विभीषयन्न् विभीषय् pos=va,g=m,c=1,n=s,f=part
आयाद् आया pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s