Original

रथं च स्वं समास्थाय धनुरादाय चापरम् ।स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥ ५४ ॥

Segmented

रथम् च स्वम् समास्थाय धनुः आदाय च अपरम् स्वयम् यच्छन् हयान् राजन् व्यधमत् पाण्डवीम् चमूम्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
समास्थाय समास्था pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
यच्छन् यम् pos=va,g=m,c=1,n=s,f=part
हयान् हय pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s