Original

अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा ।साश्वसूतध्वजरथं तं चकर्त वरासिना ॥ ५३ ॥

Segmented

अथ आप्लुत्य रथात् तूर्णम् यूपकेतुः अमित्र-हा स अश्व-सूत-ध्वज-रथम् तम् चकर्त वर-असिना

Analysis

Word Lemma Parse
अथ अथ pos=i
आप्लुत्य आप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
यूपकेतुः यूपकेतु pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
वर वर pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s