Original

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् ।पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥ ५१ ॥

Segmented

सौमदत्तिः तु राजानम् मणिमन्तम् अतन्द्रितम् पर्यवारयद् आयान्तम् यशो द्रोणस्य वर्धयन्

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
मणिमन्तम् मणिमन्त् pos=n,g=m,c=2,n=s
अतन्द्रितम् अतन्द्रित pos=a,g=m,c=2,n=s
पर्यवारयद् परिवारय् pos=v,p=3,n=s,l=lan
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
यशो यशस् pos=n,g=n,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part