Original

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ ।ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥ ५० ॥

Segmented

युध्यन्तौ कृप-वार्ष्णेयौ ये अपश्यन् चित्र-योधिनः ते युद्ध-सक्त-मनसः न अन्याः बुबुधिरे क्रियाः

Analysis

Word Lemma Parse
युध्यन्तौ युध् pos=va,g=m,c=2,n=d,f=part
कृप कृप pos=n,comp=y
वार्ष्णेयौ वार्ष्णेय pos=n,g=m,c=2,n=d
ये यद् pos=n,g=m,c=1,n=p
अपश्यन् पश् pos=v,p=3,n=p,l=lan
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=2,n=d
ते तद् pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
बुबुधिरे बुध् pos=v,p=3,n=p,l=lit
क्रियाः क्रिया pos=n,g=f,c=2,n=p