Original

ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव ।आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥ ५ ॥

Segmented

ततो दुर्मर्षणो भीमम् अभ्यगच्छत् सुतः ते आराद् दृष्ट्वा किरन् बाणैः इच्छन् द्रोणस्य जीवितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आराद् आरात् pos=i
दृष्ट्वा दृश् pos=vi
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s