Original

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः ।अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥ ४९ ॥

Segmented

वार्धक्षेमिम् तु वार्ष्णेयम् कृपः शारद्वतः शरैः अक्षुद्रः क्षुद्रकैः द्रोणात् क्रुध्-रूपम् अवारयत्

Analysis

Word Lemma Parse
वार्धक्षेमिम् वार्द्धक्षेमि pos=n,g=m,c=2,n=s
तु तु pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अक्षुद्रः अक्षुद्र pos=a,g=m,c=1,n=s
क्षुद्रकैः क्षुद्रक pos=a,g=m,c=3,n=p
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan