Original

तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया ।स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥ ४८ ॥

Segmented

तम् अम्बष्ठो अस्थि-भेदिन् निरविध्यत् शलाकया स त्यक्त्वा स शरम् चापम् रथाद् भूमिम् अथ अपतत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अम्बष्ठो अम्बष्ठ pos=n,g=m,c=1,n=s
अस्थि अस्थि pos=n,comp=y
भेदिन् भेदिन् pos=a,g=f,c=3,n=s
निरविध्यत् निर्व्यध् pos=v,p=3,n=s,l=lan
शलाकया शलाका pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अथ अथ pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan