Original

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् ।चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥ ४७ ॥

Segmented

राजानम् तु तथा अम्बष्ठम् एकम् युद्ध-अभिनन्दिनम् चेदि-राजः शरान् अस्यन् क्रुद्धो द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
तु तु pos=i
तथा तथा pos=i
अम्बष्ठम् अम्बष्ठ pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनम् अभिनन्दिन् pos=a,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan